सीधे मुख्य सामग्री पर जाएं

मारुती स्तोत्रम् || Maaruti stotram ||

 ।। मारुतिस्तोत्रम् ।।


ॐ नमो वायुपुत्राय भीमरूपाय धीमते।

नमस्ते रामदूताय कामरूपाय श्रीमते।।


मोहशोकविनाशाय सीताशोकविनाशिने।

भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने।।


गतिनिर्जितवाताय लक्ष्मणप्राणदाय च।

वनौकसां वरिष्ठाय वशिने वनवासिने।।


तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे।

आञ्जनेयाय शूराय सुग्रीवसचिवाय ते।।


जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च।

नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे।।


यातनानाशनायास्तु नमो मर्कटरूपिणे।

यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते।।


महाबलाय वीराय चिरञ्जीविन उद्धते।

हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये।।


बलिनामग्रगण्याय नमो नमः पाहि मारुते।

लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक।

यशो जयं च मे देहि शत्रून्नाशय नाशय।।


सङ्गीतेन वशीकरोति वरदं क्ष्माजाधवं राघवं

यश्चामीकरचारुगात्रसुषमां विस्तारयत्यद्भुताम्।

नानातालकलाकलापनिपुणः कौशन्यवद्गायति

स प्रीणातु प्रशस्तगानरसिकव्यामोदिशाखामृगः।।


दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्।।


मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम्।

हनुमन्तं सदा वन्दे राममन्त्रप्रचारकम्।।


हनुमन्नञ्जनासूनो वायुपुत्र महाबल।

अकस्मादागतोत्पातं नाशयाशु नमोऽस्तु ते।।


उद्यन्मार्तण्डतेजःप्रसरपरिगतारक्तमेरुप्रभाभं

वज्रप्रान्तानुकारि प्रखरनखमुखाघात सन्दारितारिम्।

लोलल्लाङ्गूल लीलालुलित खलदलोद्दाम दर्पान्धनाकं

कालं क्रूरग्रहाणां शतभयशमनं नौमि वायोः सुबालम्।।


पदकमलमुखन्याससम्पीडयन्तं

निक्वाणैर्नाशयन्तं

निखिलकलिमलं तालजैः कङ्कणानाम्।

गायन्तं राम रामेत्यतिरतिरभसैः राघवं संस्मरन्तं

सङ्गीताचार्यवर्यं कविकुलतिलकं मारुतिं नौमि वीरम्।।


कूर्मो मूलवदालवालवदपां नाथो लतावद्दिशो

मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः।

स्वामिन् ! व्योमतरुर्मम क्रमतले श्रुत्वेति गां मारुतेः

सीतान्वेषणमादिशन् दिशतु वो रामः सहर्षः श्रियम्।।


खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम्।

ध्रुवमुष्टिगदामुण्डं दशभिः कपिपुङ्गवम्।।


एतान्यायुधजालानि धारयन्तं यजामहे।।


स्वप्रभोर्वाहकश्रेष्ठः श्वेतच्छत्रितपुच्छकः।

सुखासनमहापृष्ठः सेतुबन्धक्रियाग्रणीः।।


कदाऽपि शुभ्रैर्वरचामरैः प्रभुं

गायन् गुणान्वीजयति स्थितोऽग्रतः।

कदाऽप्युपश्लोकयति स्वनिर्मितैः

चित्रैः स्तवैः श्रीहनुमान्कृताञ्जलिः।।


नखायुधाय भीमाय दन्तायुधधराय च।

विहगाय च शर्वाय वज्रदेहाय ते नमः।।


ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे।

सौमित्रिजयदात्रे च रामदूताय ते नमः।।


द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम्।

मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम्।।


श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने

प्रह्लादः स्मरणे, तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने।

अक्रूरस्त्वभिनन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः

सर्वस्वात्मनिवेदने बलिरभूत् कृष्णाप्तिरेषां परम्।।


शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्।

तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः।

पौरुषं विक्रमो बुद्धिः यस्मिन्नेतानि नित्यदा।

यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव।


मरुत्सुतं रामपदारविन्दवन्दारु बृन्दारकमाशु वन्दे।

धीशक्तिभक्तिद्युतिसिद्धयो यं कान्तां स्वकान्तामिव कामयन्ते।।


स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम्।

कुण्डलद्वयसंशोभिमुखाम्बुजमहं भजे।।


हनूमान् रामपादाब्जसङ्गी वर्णिवरः शुचिः।

सञ्जीवनोपहर्ता मे दीर्घमायुर्ददात्विह।।


सदा राम रामेति नामामृतं ते 

   सदाराममानन्दनिष्यन्दकन्दम्।

पिबन्तं नमन्तं सुदन्तं हसन्तं 

   हनूमन्तमन्तर्भजे तं नितान्तम्।।


।। श्रीहनुमते नमः ।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

हनुमान चालीसा और आरती, बजरंग बाण श्रीं राम स्तुति || hanuman Chalisa ||

Hanuman Chalisa or Aarti:  मंगलवार और शनिवार के दिन हनुमान जी की विशेष पूजा अर्चना की जाती है, इससे शनि जनित पीड़ा से मुक्ति मिल जाती है, (चाहे शनि की ढैय्या हो या साढ़ेसाती) । इन दिनों में हनुमान जी के मंदिरों में जाकर भक्त हनुमान चालीसा का पाठ करते हैं साथ ही इनका प्रिय बूंदी का प्रसाद चढ़ाते हैं। बजरंगबली को संकटमोचक भी कहा जाता है क्योंकि ये अपने भक्तों के सभी संकट दूर कर देते हैं। शास्त्रों और पुराणों अनुसार हनुमान जी को प्रसन्न करने के लिए मंगलवार को हनुमान चालीसा का पाठ करके आरती करे और हनुमानजी को बूँदी का भोग लगाए. आइए शुरू करे हनुमान चालीसा का पाठ -    दोहा : श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।।  बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु मोहिं, हरहु कलेस बिकार।।    चौपाई :   जय हनुमान ज्ञान गुन सागर। जय कपीस तिहुं लोक उजागर।। रामदूत अतुलित बल धामा। अंजनि-पुत्र पवनसुत नामा।।     महाबीर बिक्रम बजरंग   कुमति निवार सुमति के संगी ।।   कंचन बरन बिराज सुबे...

दुर्गा सप्तशती पाठ 12 द्वादश अध्याय || by geetapress gorakhpur ||

  ।। श्री दुर्गा सप्तशती ॥ द्वादशोऽध्यायः देवी-चरित्रों के पाठ का माहात्म् ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्। हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ मैं तीन नेत्रोंवाली दुर्गादेवी का ध्यान करता हूँ, उनके श्रीअंगों की प्रभा बिजली के समान है । वे सिंह के कंधेपर बैठी हुई भयंकर प्रतीत होती हैं । हाथों में तलवार और ढ़ाल लिये अनेक कन्याएँ उनकी सेवा में खड़ी हैं ।वे अपने हाथों में चक्र, गदा, तलवार, ढ़ाल, बाण, धनुष, पाश और तर्जनी मुद्रा धारण किये हुए हैं । उनका स्वरूप अग्निमय है तथा वे माथे पर चन्द्रमा का मुकुट धारण करती हैं । "ॐ" देव्युवाच॥१॥ एभिः स्तवैश्च् मां नित्यं स्तोष्यते यः समाहितः। तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥२॥ देवी बोली- ॥१॥ देवताओं ! जो एकाग्रचित होकर प्रतिदिन इन स्तुतियों से मेरा स्तवन करेगा, उसकी सारी बाधा निश्चय हीं दूर कर दूँगी ॥२॥ मधुकैटभनाशं च महिषासुरघातनम्। कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥३॥ जो मधुकैटभ का नाश, महिषा...

दुर्गा सप्तशती पाठ 4 चतुर्थ अध्याय || by geetapress gorakhpur ||p

 ॥ श्री दुर्गा सप्तशती ॥ चतुर्थोऽध्यायः इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥ध्यानम्॥ ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्‌खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्। सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥ सिद्धि की इच्छा रखनेवाले पुरुष जिनकी सेवा करते हैं तथा देवता जिन्हें सब ओर से घेरे रहते हैं, उन ‘जया ’ नामवाली दुर्गादेवी का ध्यान करे । उनके श्रीअंगों की आभा काले मेघ के समान श्याम है । वे अपने कटाक्षों से शत्रुसमूह को भय प्रदान करती हैं । उनके मस्तक पर आबद्ध चन्द्रमा की रेखा शोभा पाती है । वे अपने हाथों में शंख, चक्र, कृपाण और त्रिशूल धारण करती हैं । उनके तीन नेत्र हैं । वे सिंह के कंधेपर चढ़ी हुई हैं और अपने तेज से तीनों लोकोंको परिपूर्ण कर रही हैं । "ॐ" ऋषिरुवाच*॥१॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या। तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्‌गमचारुदेहाः॥२॥ ऋषि कहते हैं - ॥१॥ अत्यन्त पराक्रमी दुरात्मा महिषासुर तथा उसक...